सुबन्तावली ?कर्त्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्त्रयिष्यमाणः कर्त्रयिष्यमाणौ कर्त्रयिष्यमाणाः
सम्बोधनम्कर्त्रयिष्यमाण कर्त्रयिष्यमाणौ कर्त्रयिष्यमाणाः
द्वितीयाकर्त्रयिष्यमाणम् कर्त्रयिष्यमाणौ कर्त्रयिष्यमाणान्
तृतीयाकर्त्रयिष्यमाणेन कर्त्रयिष्यमाणाभ्याम् कर्त्रयिष्यमाणैः कर्त्रयिष्यमाणेभिः
चतुर्थीकर्त्रयिष्यमाणाय कर्त्रयिष्यमाणाभ्याम् कर्त्रयिष्यमाणेभ्यः
पञ्चमीकर्त्रयिष्यमाणात् कर्त्रयिष्यमाणाभ्याम् कर्त्रयिष्यमाणेभ्यः
षष्ठीकर्त्रयिष्यमाणस्य कर्त्रयिष्यमाणयोः कर्त्रयिष्यमाणानाम्
सप्तमीकर्त्रयिष्यमाणे कर्त्रयिष्यमाणयोः कर्त्रयिष्यमाणेषु

समास कर्त्रयिष्यमाण

अव्यय ॰कर्त्रयिष्यमाणम् ॰कर्त्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria