सुबन्तावली ?कर्तिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकर्तिष्यन्ती कर्तिष्यन्त्यौ कर्तिष्यन्त्यः
सम्बोधनम्कर्तिष्यन्ति कर्तिष्यन्त्यौ कर्तिष्यन्त्यः
द्वितीयाकर्तिष्यन्तीम् कर्तिष्यन्त्यौ कर्तिष्यन्तीः
तृतीयाकर्तिष्यन्त्या कर्तिष्यन्तीभ्याम् कर्तिष्यन्तीभिः
चतुर्थीकर्तिष्यन्त्यै कर्तिष्यन्तीभ्याम् कर्तिष्यन्तीभ्यः
पञ्चमीकर्तिष्यन्त्याः कर्तिष्यन्तीभ्याम् कर्तिष्यन्तीभ्यः
षष्ठीकर्तिष्यन्त्याः कर्तिष्यन्त्योः कर्तिष्यन्तीनाम्
सप्तमीकर्तिष्यन्त्याम् कर्तिष्यन्त्योः कर्तिष्यन्तीषु

समास कर्तिष्यन्ति कर्तिष्यन्ती

अव्यय ॰कर्तिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria