Declension table of ?kartiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekartiṣyamāṇam kartiṣyamāṇe kartiṣyamāṇāni
Vocativekartiṣyamāṇa kartiṣyamāṇe kartiṣyamāṇāni
Accusativekartiṣyamāṇam kartiṣyamāṇe kartiṣyamāṇāni
Instrumentalkartiṣyamāṇena kartiṣyamāṇābhyām kartiṣyamāṇaiḥ
Dativekartiṣyamāṇāya kartiṣyamāṇābhyām kartiṣyamāṇebhyaḥ
Ablativekartiṣyamāṇāt kartiṣyamāṇābhyām kartiṣyamāṇebhyaḥ
Genitivekartiṣyamāṇasya kartiṣyamāṇayoḥ kartiṣyamāṇānām
Locativekartiṣyamāṇe kartiṣyamāṇayoḥ kartiṣyamāṇeṣu

Compound kartiṣyamāṇa -

Adverb -kartiṣyamāṇam -kartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria