Declension table of ?kartiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kartiṣyamāṇam | kartiṣyamāṇe | kartiṣyamāṇāni |
Vocative | kartiṣyamāṇa | kartiṣyamāṇe | kartiṣyamāṇāni |
Accusative | kartiṣyamāṇam | kartiṣyamāṇe | kartiṣyamāṇāni |
Instrumental | kartiṣyamāṇena | kartiṣyamāṇābhyām | kartiṣyamāṇaiḥ |
Dative | kartiṣyamāṇāya | kartiṣyamāṇābhyām | kartiṣyamāṇebhyaḥ |
Ablative | kartiṣyamāṇāt | kartiṣyamāṇābhyām | kartiṣyamāṇebhyaḥ |
Genitive | kartiṣyamāṇasya | kartiṣyamāṇayoḥ | kartiṣyamāṇānām |
Locative | kartiṣyamāṇe | kartiṣyamāṇayoḥ | kartiṣyamāṇeṣu |