सुबन्तावली ?कर्तनसाधन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकर्तनसाधनम् कर्तनसाधने कर्तनसाधनानि
सम्बोधनम्कर्तनसाधन कर्तनसाधने कर्तनसाधनानि
द्वितीयाकर्तनसाधनम् कर्तनसाधने कर्तनसाधनानि
तृतीयाकर्तनसाधनेन कर्तनसाधनाभ्याम् कर्तनसाधनैः
चतुर्थीकर्तनसाधनाय कर्तनसाधनाभ्याम् कर्तनसाधनेभ्यः
पञ्चमीकर्तनसाधनात् कर्तनसाधनाभ्याम् कर्तनसाधनेभ्यः
षष्ठीकर्तनसाधनस्य कर्तनसाधनयोः कर्तनसाधनानाम्
सप्तमीकर्तनसाधने कर्तनसाधनयोः कर्तनसाधनेषु

समास कर्तनसाधन

अव्यय ॰कर्तनसाधनम् ॰कर्तनसाधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria