Declension table of kartṛsthakriya

Deva

NeuterSingularDualPlural
Nominativekartṛsthakriyam kartṛsthakriye kartṛsthakriyāṇi
Vocativekartṛsthakriya kartṛsthakriye kartṛsthakriyāṇi
Accusativekartṛsthakriyam kartṛsthakriye kartṛsthakriyāṇi
Instrumentalkartṛsthakriyeṇa kartṛsthakriyābhyām kartṛsthakriyaiḥ
Dativekartṛsthakriyāya kartṛsthakriyābhyām kartṛsthakriyebhyaḥ
Ablativekartṛsthakriyāt kartṛsthakriyābhyām kartṛsthakriyebhyaḥ
Genitivekartṛsthakriyasya kartṛsthakriyayoḥ kartṛsthakriyāṇām
Locativekartṛsthakriye kartṛsthakriyayoḥ kartṛsthakriyeṣu

Compound kartṛsthakriya -

Adverb -kartṛsthakriyam -kartṛsthakriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria