Declension table of kartṛsādhana

Deva

NeuterSingularDualPlural
Nominativekartṛsādhanam kartṛsādhane kartṛsādhanāni
Vocativekartṛsādhana kartṛsādhane kartṛsādhanāni
Accusativekartṛsādhanam kartṛsādhane kartṛsādhanāni
Instrumentalkartṛsādhanena kartṛsādhanābhyām kartṛsādhanaiḥ
Dativekartṛsādhanāya kartṛsādhanābhyām kartṛsādhanebhyaḥ
Ablativekartṛsādhanāt kartṛsādhanābhyām kartṛsādhanebhyaḥ
Genitivekartṛsādhanasya kartṛsādhanayoḥ kartṛsādhanānām
Locativekartṛsādhane kartṛsādhanayoḥ kartṛsādhaneṣu

Compound kartṛsādhana -

Adverb -kartṛsādhanam -kartṛsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria