Declension table of karpūrasambhava

Deva

MasculineSingularDualPlural
Nominativekarpūrasambhavaḥ karpūrasambhavau karpūrasambhavāḥ
Vocativekarpūrasambhava karpūrasambhavau karpūrasambhavāḥ
Accusativekarpūrasambhavam karpūrasambhavau karpūrasambhavān
Instrumentalkarpūrasambhavena karpūrasambhavābhyām karpūrasambhavaiḥ karpūrasambhavebhiḥ
Dativekarpūrasambhavāya karpūrasambhavābhyām karpūrasambhavebhyaḥ
Ablativekarpūrasambhavāt karpūrasambhavābhyām karpūrasambhavebhyaḥ
Genitivekarpūrasambhavasya karpūrasambhavayoḥ karpūrasambhavānām
Locativekarpūrasambhave karpūrasambhavayoḥ karpūrasambhaveṣu

Compound karpūrasambhava -

Adverb -karpūrasambhavam -karpūrasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria