सुबन्तावली ?कर्प्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाकर्प्स्यमानः कर्प्स्यमानौ कर्प्स्यमानाः
सम्बोधनम्कर्प्स्यमान कर्प्स्यमानौ कर्प्स्यमानाः
द्वितीयाकर्प्स्यमानम् कर्प्स्यमानौ कर्प्स्यमानान्
तृतीयाकर्प्स्यमानेन कर्प्स्यमानाभ्याम् कर्प्स्यमानैः कर्प्स्यमानेभिः
चतुर्थीकर्प्स्यमानाय कर्प्स्यमानाभ्याम् कर्प्स्यमानेभ्यः
पञ्चमीकर्प्स्यमानात् कर्प्स्यमानाभ्याम् कर्प्स्यमानेभ्यः
षष्ठीकर्प्स्यमानस्य कर्प्स्यमानयोः कर्प्स्यमानानाम्
सप्तमीकर्प्स्यमाने कर्प्स्यमानयोः कर्प्स्यमानेषु

समास कर्प्स्यमान

अव्यय ॰कर्प्स्यमानम् ॰कर्प्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria