Declension table of ?karpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarpiṣyamāṇā karpiṣyamāṇe karpiṣyamāṇāḥ
Vocativekarpiṣyamāṇe karpiṣyamāṇe karpiṣyamāṇāḥ
Accusativekarpiṣyamāṇām karpiṣyamāṇe karpiṣyamāṇāḥ
Instrumentalkarpiṣyamāṇayā karpiṣyamāṇābhyām karpiṣyamāṇābhiḥ
Dativekarpiṣyamāṇāyai karpiṣyamāṇābhyām karpiṣyamāṇābhyaḥ
Ablativekarpiṣyamāṇāyāḥ karpiṣyamāṇābhyām karpiṣyamāṇābhyaḥ
Genitivekarpiṣyamāṇāyāḥ karpiṣyamāṇayoḥ karpiṣyamāṇānām
Locativekarpiṣyamāṇāyām karpiṣyamāṇayoḥ karpiṣyamāṇāsu

Adverb -karpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria