सुबन्तावली ?कर्परक

Roma

पुमान्एकद्विबहु
प्रथमाकर्परकः कर्परकौ कर्परकाः
सम्बोधनम्कर्परक कर्परकौ कर्परकाः
द्वितीयाकर्परकम् कर्परकौ कर्परकान्
तृतीयाकर्परकेण कर्परकाभ्याम् कर्परकैः कर्परकेभिः
चतुर्थीकर्परकाय कर्परकाभ्याम् कर्परकेभ्यः
पञ्चमीकर्परकात् कर्परकाभ्याम् कर्परकेभ्यः
षष्ठीकर्परकस्य कर्परकयोः कर्परकाणाम्
सप्तमीकर्परके कर्परकयोः कर्परकेषु

समास कर्परक

अव्यय ॰कर्परकम् ॰कर्परकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria