Declension table of karmavyatihāra

Deva

MasculineSingularDualPlural
Nominativekarmavyatihāraḥ karmavyatihārau karmavyatihārāḥ
Vocativekarmavyatihāra karmavyatihārau karmavyatihārāḥ
Accusativekarmavyatihāram karmavyatihārau karmavyatihārān
Instrumentalkarmavyatihāreṇa karmavyatihārābhyām karmavyatihāraiḥ karmavyatihārebhiḥ
Dativekarmavyatihārāya karmavyatihārābhyām karmavyatihārebhyaḥ
Ablativekarmavyatihārāt karmavyatihārābhyām karmavyatihārebhyaḥ
Genitivekarmavyatihārasya karmavyatihārayoḥ karmavyatihārāṇām
Locativekarmavyatihāre karmavyatihārayoḥ karmavyatihāreṣu

Compound karmavyatihāra -

Adverb -karmavyatihāram -karmavyatihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria