Declension table of karmavibhaṅga

Deva

MasculineSingularDualPlural
Nominativekarmavibhaṅgaḥ karmavibhaṅgau karmavibhaṅgāḥ
Vocativekarmavibhaṅga karmavibhaṅgau karmavibhaṅgāḥ
Accusativekarmavibhaṅgam karmavibhaṅgau karmavibhaṅgān
Instrumentalkarmavibhaṅgeṇa karmavibhaṅgābhyām karmavibhaṅgaiḥ karmavibhaṅgebhiḥ
Dativekarmavibhaṅgāya karmavibhaṅgābhyām karmavibhaṅgebhyaḥ
Ablativekarmavibhaṅgāt karmavibhaṅgābhyām karmavibhaṅgebhyaḥ
Genitivekarmavibhaṅgasya karmavibhaṅgayoḥ karmavibhaṅgāṇām
Locativekarmavibhaṅge karmavibhaṅgayoḥ karmavibhaṅgeṣu

Compound karmavibhaṅga -

Adverb -karmavibhaṅgam -karmavibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria