Declension table of karmavat

Deva

MasculineSingularDualPlural
Nominativekarmavān karmavantau karmavantaḥ
Vocativekarmavan karmavantau karmavantaḥ
Accusativekarmavantam karmavantau karmavataḥ
Instrumentalkarmavatā karmavadbhyām karmavadbhiḥ
Dativekarmavate karmavadbhyām karmavadbhyaḥ
Ablativekarmavataḥ karmavadbhyām karmavadbhyaḥ
Genitivekarmavataḥ karmavatoḥ karmavatām
Locativekarmavati karmavatoḥ karmavatsu

Compound karmavat -

Adverb -karmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria