Declension table of karmavacana

Deva

NeuterSingularDualPlural
Nominativekarmavacanam karmavacane karmavacanāni
Vocativekarmavacana karmavacane karmavacanāni
Accusativekarmavacanam karmavacane karmavacanāni
Instrumentalkarmavacanena karmavacanābhyām karmavacanaiḥ
Dativekarmavacanāya karmavacanābhyām karmavacanebhyaḥ
Ablativekarmavacanāt karmavacanābhyām karmavacanebhyaḥ
Genitivekarmavacanasya karmavacanayoḥ karmavacanānām
Locativekarmavacane karmavacanayoḥ karmavacaneṣu

Compound karmavacana -

Adverb -karmavacanam -karmavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria