Declension table of karmamīmāṃsādarśana

Deva

NeuterSingularDualPlural
Nominativekarmamīmāṃsādarśanam karmamīmāṃsādarśane karmamīmāṃsādarśanāni
Vocativekarmamīmāṃsādarśana karmamīmāṃsādarśane karmamīmāṃsādarśanāni
Accusativekarmamīmāṃsādarśanam karmamīmāṃsādarśane karmamīmāṃsādarśanāni
Instrumentalkarmamīmāṃsādarśanena karmamīmāṃsādarśanābhyām karmamīmāṃsādarśanaiḥ
Dativekarmamīmāṃsādarśanāya karmamīmāṃsādarśanābhyām karmamīmāṃsādarśanebhyaḥ
Ablativekarmamīmāṃsādarśanāt karmamīmāṃsādarśanābhyām karmamīmāṃsādarśanebhyaḥ
Genitivekarmamīmāṃsādarśanasya karmamīmāṃsādarśanayoḥ karmamīmāṃsādarśanānām
Locativekarmamīmāṃsādarśane karmamīmāṃsādarśanayoḥ karmamīmāṃsādarśaneṣu

Compound karmamīmāṃsādarśana -

Adverb -karmamīmāṃsādarśanam -karmamīmāṃsādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria