Declension table of karmagṛhīta

Deva

NeuterSingularDualPlural
Nominativekarmagṛhītam karmagṛhīte karmagṛhītāni
Vocativekarmagṛhīta karmagṛhīte karmagṛhītāni
Accusativekarmagṛhītam karmagṛhīte karmagṛhītāni
Instrumentalkarmagṛhītena karmagṛhītābhyām karmagṛhītaiḥ
Dativekarmagṛhītāya karmagṛhītābhyām karmagṛhītebhyaḥ
Ablativekarmagṛhītāt karmagṛhītābhyām karmagṛhītebhyaḥ
Genitivekarmagṛhītasya karmagṛhītayoḥ karmagṛhītānām
Locativekarmagṛhīte karmagṛhītayoḥ karmagṛhīteṣu

Compound karmagṛhīta -

Adverb -karmagṛhītam -karmagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria