Declension table of karmagṛhīta

Deva

MasculineSingularDualPlural
Nominativekarmagṛhītaḥ karmagṛhītau karmagṛhītāḥ
Vocativekarmagṛhīta karmagṛhītau karmagṛhītāḥ
Accusativekarmagṛhītam karmagṛhītau karmagṛhītān
Instrumentalkarmagṛhītena karmagṛhītābhyām karmagṛhītaiḥ karmagṛhītebhiḥ
Dativekarmagṛhītāya karmagṛhītābhyām karmagṛhītebhyaḥ
Ablativekarmagṛhītāt karmagṛhītābhyām karmagṛhītebhyaḥ
Genitivekarmagṛhītasya karmagṛhītayoḥ karmagṛhītānām
Locativekarmagṛhīte karmagṛhītayoḥ karmagṛhīteṣu

Compound karmagṛhīta -

Adverb -karmagṛhītam -karmagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria