Declension table of karmabhūmi

Deva

FeminineSingularDualPlural
Nominativekarmabhūmiḥ karmabhūmī karmabhūmayaḥ
Vocativekarmabhūme karmabhūmī karmabhūmayaḥ
Accusativekarmabhūmim karmabhūmī karmabhūmīḥ
Instrumentalkarmabhūmyā karmabhūmibhyām karmabhūmibhiḥ
Dativekarmabhūmyai karmabhūmaye karmabhūmibhyām karmabhūmibhyaḥ
Ablativekarmabhūmyāḥ karmabhūmeḥ karmabhūmibhyām karmabhūmibhyaḥ
Genitivekarmabhūmyāḥ karmabhūmeḥ karmabhūmyoḥ karmabhūmīṇām
Locativekarmabhūmyām karmabhūmau karmabhūmyoḥ karmabhūmiṣu

Compound karmabhūmi -

Adverb -karmabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria