Declension table of karmānuṣṭhānin

Deva

MasculineSingularDualPlural
Nominativekarmānuṣṭhānī karmānuṣṭhāninau karmānuṣṭhāninaḥ
Vocativekarmānuṣṭhānin karmānuṣṭhāninau karmānuṣṭhāninaḥ
Accusativekarmānuṣṭhāninam karmānuṣṭhāninau karmānuṣṭhāninaḥ
Instrumentalkarmānuṣṭhāninā karmānuṣṭhānibhyām karmānuṣṭhānibhiḥ
Dativekarmānuṣṭhānine karmānuṣṭhānibhyām karmānuṣṭhānibhyaḥ
Ablativekarmānuṣṭhāninaḥ karmānuṣṭhānibhyām karmānuṣṭhānibhyaḥ
Genitivekarmānuṣṭhāninaḥ karmānuṣṭhāninoḥ karmānuṣṭhāninām
Locativekarmānuṣṭhānini karmānuṣṭhāninoḥ karmānuṣṭhāniṣu

Compound karmānuṣṭhāni -

Adverb -karmānuṣṭhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria