सुबन्तावली ?कर्मान्तिकलोक

Roma

पुमान्एकद्विबहु
प्रथमाकर्मान्तिकलोकः कर्मान्तिकलोकौ कर्मान्तिकलोकाः
सम्बोधनम्कर्मान्तिकलोक कर्मान्तिकलोकौ कर्मान्तिकलोकाः
द्वितीयाकर्मान्तिकलोकम् कर्मान्तिकलोकौ कर्मान्तिकलोकान्
तृतीयाकर्मान्तिकलोकेन कर्मान्तिकलोकाभ्याम् कर्मान्तिकलोकैः कर्मान्तिकलोकेभिः
चतुर्थीकर्मान्तिकलोकाय कर्मान्तिकलोकाभ्याम् कर्मान्तिकलोकेभ्यः
पञ्चमीकर्मान्तिकलोकात् कर्मान्तिकलोकाभ्याम् कर्मान्तिकलोकेभ्यः
षष्ठीकर्मान्तिकलोकस्य कर्मान्तिकलोकयोः कर्मान्तिकलोकानाम्
सप्तमीकर्मान्तिकलोके कर्मान्तिकलोकयोः कर्मान्तिकलोकेषु

समास कर्मान्तिकलोक

अव्यय ॰कर्मान्तिकलोकम् ॰कर्मान्तिकलोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria