Declension table of karkaśa

Deva

NeuterSingularDualPlural
Nominativekarkaśam karkaśe karkaśāni
Vocativekarkaśa karkaśe karkaśāni
Accusativekarkaśam karkaśe karkaśāni
Instrumentalkarkaśena karkaśābhyām karkaśaiḥ
Dativekarkaśāya karkaśābhyām karkaśebhyaḥ
Ablativekarkaśāt karkaśābhyām karkaśebhyaḥ
Genitivekarkaśasya karkaśayoḥ karkaśānām
Locativekarkaśe karkaśayoḥ karkaśeṣu

Compound karkaśa -

Adverb -karkaśam -karkaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria