Declension table of ?karkṣyat

Deva

NeuterSingularDualPlural
Nominativekarkṣyat karkṣyantī karkṣyatī karkṣyanti
Vocativekarkṣyat karkṣyantī karkṣyatī karkṣyanti
Accusativekarkṣyat karkṣyantī karkṣyatī karkṣyanti
Instrumentalkarkṣyatā karkṣyadbhyām karkṣyadbhiḥ
Dativekarkṣyate karkṣyadbhyām karkṣyadbhyaḥ
Ablativekarkṣyataḥ karkṣyadbhyām karkṣyadbhyaḥ
Genitivekarkṣyataḥ karkṣyatoḥ karkṣyatām
Locativekarkṣyati karkṣyatoḥ karkṣyatsu

Adverb -karkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria