Declension table of ?karkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekarkṣyamāṇaḥ karkṣyamāṇau karkṣyamāṇāḥ
Vocativekarkṣyamāṇa karkṣyamāṇau karkṣyamāṇāḥ
Accusativekarkṣyamāṇam karkṣyamāṇau karkṣyamāṇān
Instrumentalkarkṣyamāṇena karkṣyamāṇābhyām karkṣyamāṇaiḥ karkṣyamāṇebhiḥ
Dativekarkṣyamāṇāya karkṣyamāṇābhyām karkṣyamāṇebhyaḥ
Ablativekarkṣyamāṇāt karkṣyamāṇābhyām karkṣyamāṇebhyaḥ
Genitivekarkṣyamāṇasya karkṣyamāṇayoḥ karkṣyamāṇānām
Locativekarkṣyamāṇe karkṣyamāṇayoḥ karkṣyamāṇeṣu

Compound karkṣyamāṇa -

Adverb -karkṣyamāṇam -karkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria