सुबन्तावली ?कर्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्क्ष्यमाणः कर्क्ष्यमाणौ कर्क्ष्यमाणाः
सम्बोधनम्कर्क्ष्यमाण कर्क्ष्यमाणौ कर्क्ष्यमाणाः
द्वितीयाकर्क्ष्यमाणम् कर्क्ष्यमाणौ कर्क्ष्यमाणान्
तृतीयाकर्क्ष्यमाणेन कर्क्ष्यमाणाभ्याम् कर्क्ष्यमाणैः कर्क्ष्यमाणेभिः
चतुर्थीकर्क्ष्यमाणाय कर्क्ष्यमाणाभ्याम् कर्क्ष्यमाणेभ्यः
पञ्चमीकर्क्ष्यमाणात् कर्क्ष्यमाणाभ्याम् कर्क्ष्यमाणेभ्यः
षष्ठीकर्क्ष्यमाणस्य कर्क्ष्यमाणयोः कर्क्ष्यमाणानाम्
सप्तमीकर्क्ष्यमाणे कर्क्ष्यमाणयोः कर्क्ष्यमाणेषु

समास कर्क्ष्यमाण

अव्यय ॰कर्क्ष्यमाणम् ॰कर्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria