Declension table of ?karjyamāna

Deva

NeuterSingularDualPlural
Nominativekarjyamānam karjyamāne karjyamānāni
Vocativekarjyamāna karjyamāne karjyamānāni
Accusativekarjyamānam karjyamāne karjyamānāni
Instrumentalkarjyamānena karjyamānābhyām karjyamānaiḥ
Dativekarjyamānāya karjyamānābhyām karjyamānebhyaḥ
Ablativekarjyamānāt karjyamānābhyām karjyamānebhyaḥ
Genitivekarjyamānasya karjyamānayoḥ karjyamānānām
Locativekarjyamāne karjyamānayoḥ karjyamāneṣu

Compound karjyamāna -

Adverb -karjyamānam -karjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria