Declension table of ?karjya

Deva

NeuterSingularDualPlural
Nominativekarjyam karjye karjyāni
Vocativekarjya karjye karjyāni
Accusativekarjyam karjye karjyāni
Instrumentalkarjyena karjyābhyām karjyaiḥ
Dativekarjyāya karjyābhyām karjyebhyaḥ
Ablativekarjyāt karjyābhyām karjyebhyaḥ
Genitivekarjyasya karjyayoḥ karjyānām
Locativekarjye karjyayoḥ karjyeṣu

Compound karjya -

Adverb -karjyam -karjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria