Declension table of ?karjitavya

Deva

NeuterSingularDualPlural
Nominativekarjitavyam karjitavye karjitavyāni
Vocativekarjitavya karjitavye karjitavyāni
Accusativekarjitavyam karjitavye karjitavyāni
Instrumentalkarjitavyena karjitavyābhyām karjitavyaiḥ
Dativekarjitavyāya karjitavyābhyām karjitavyebhyaḥ
Ablativekarjitavyāt karjitavyābhyām karjitavyebhyaḥ
Genitivekarjitavyasya karjitavyayoḥ karjitavyānām
Locativekarjitavye karjitavyayoḥ karjitavyeṣu

Compound karjitavya -

Adverb -karjitavyam -karjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria