Declension table of ?karjitavatī

Deva

FeminineSingularDualPlural
Nominativekarjitavatī karjitavatyau karjitavatyaḥ
Vocativekarjitavati karjitavatyau karjitavatyaḥ
Accusativekarjitavatīm karjitavatyau karjitavatīḥ
Instrumentalkarjitavatyā karjitavatībhyām karjitavatībhiḥ
Dativekarjitavatyai karjitavatībhyām karjitavatībhyaḥ
Ablativekarjitavatyāḥ karjitavatībhyām karjitavatībhyaḥ
Genitivekarjitavatyāḥ karjitavatyoḥ karjitavatīnām
Locativekarjitavatyām karjitavatyoḥ karjitavatīṣu

Compound karjitavati - karjitavatī -

Adverb -karjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria