Declension table of ?karjita

Deva

MasculineSingularDualPlural
Nominativekarjitaḥ karjitau karjitāḥ
Vocativekarjita karjitau karjitāḥ
Accusativekarjitam karjitau karjitān
Instrumentalkarjitena karjitābhyām karjitaiḥ karjitebhiḥ
Dativekarjitāya karjitābhyām karjitebhyaḥ
Ablativekarjitāt karjitābhyām karjitebhyaḥ
Genitivekarjitasya karjitayoḥ karjitānām
Locativekarjite karjitayoḥ karjiteṣu

Compound karjita -

Adverb -karjitam -karjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria