Declension table of ?karjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarjiṣyamāṇā karjiṣyamāṇe karjiṣyamāṇāḥ
Vocativekarjiṣyamāṇe karjiṣyamāṇe karjiṣyamāṇāḥ
Accusativekarjiṣyamāṇām karjiṣyamāṇe karjiṣyamāṇāḥ
Instrumentalkarjiṣyamāṇayā karjiṣyamāṇābhyām karjiṣyamāṇābhiḥ
Dativekarjiṣyamāṇāyai karjiṣyamāṇābhyām karjiṣyamāṇābhyaḥ
Ablativekarjiṣyamāṇāyāḥ karjiṣyamāṇābhyām karjiṣyamāṇābhyaḥ
Genitivekarjiṣyamāṇāyāḥ karjiṣyamāṇayoḥ karjiṣyamāṇānām
Locativekarjiṣyamāṇāyām karjiṣyamāṇayoḥ karjiṣyamāṇāsu

Adverb -karjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria