Declension table of ?karjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekarjiṣyamāṇaḥ karjiṣyamāṇau karjiṣyamāṇāḥ
Vocativekarjiṣyamāṇa karjiṣyamāṇau karjiṣyamāṇāḥ
Accusativekarjiṣyamāṇam karjiṣyamāṇau karjiṣyamāṇān
Instrumentalkarjiṣyamāṇena karjiṣyamāṇābhyām karjiṣyamāṇaiḥ karjiṣyamāṇebhiḥ
Dativekarjiṣyamāṇāya karjiṣyamāṇābhyām karjiṣyamāṇebhyaḥ
Ablativekarjiṣyamāṇāt karjiṣyamāṇābhyām karjiṣyamāṇebhyaḥ
Genitivekarjiṣyamāṇasya karjiṣyamāṇayoḥ karjiṣyamāṇānām
Locativekarjiṣyamāṇe karjiṣyamāṇayoḥ karjiṣyamāṇeṣu

Compound karjiṣyamāṇa -

Adverb -karjiṣyamāṇam -karjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria