Declension table of ?karjamāna

Deva

NeuterSingularDualPlural
Nominativekarjamānam karjamāne karjamānāni
Vocativekarjamāna karjamāne karjamānāni
Accusativekarjamānam karjamāne karjamānāni
Instrumentalkarjamānena karjamānābhyām karjamānaiḥ
Dativekarjamānāya karjamānābhyām karjamānebhyaḥ
Ablativekarjamānāt karjamānābhyām karjamānebhyaḥ
Genitivekarjamānasya karjamānayoḥ karjamānānām
Locativekarjamāne karjamānayoḥ karjamāneṣu

Compound karjamāna -

Adverb -karjamānam -karjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria