Declension table of ?karivaijayantī

Deva

FeminineSingularDualPlural
Nominativekarivaijayantī karivaijayantyau karivaijayantyaḥ
Vocativekarivaijayanti karivaijayantyau karivaijayantyaḥ
Accusativekarivaijayantīm karivaijayantyau karivaijayantīḥ
Instrumentalkarivaijayantyā karivaijayantībhyām karivaijayantībhiḥ
Dativekarivaijayantyai karivaijayantībhyām karivaijayantībhyaḥ
Ablativekarivaijayantyāḥ karivaijayantībhyām karivaijayantībhyaḥ
Genitivekarivaijayantyāḥ karivaijayantyoḥ karivaijayantīnām
Locativekarivaijayantyām karivaijayantyoḥ karivaijayantīṣu

Compound karivaijayanti - karivaijayantī -

Adverb -karivaijayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria