Declension table of karināyaka

Deva

MasculineSingularDualPlural
Nominativekarināyakaḥ karināyakau karināyakāḥ
Vocativekarināyaka karināyakau karināyakāḥ
Accusativekarināyakam karināyakau karināyakān
Instrumentalkarināyakena karināyakābhyām karināyakaiḥ karināyakebhiḥ
Dativekarināyakāya karināyakābhyām karināyakebhyaḥ
Ablativekarināyakāt karināyakābhyām karināyakebhyaḥ
Genitivekarināyakasya karināyakayoḥ karināyakānām
Locativekarināyake karināyakayoḥ karināyakeṣu

Compound karināyaka -

Adverb -karināyakam -karināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria