Declension table of karīndrakumbha

Deva

MasculineSingularDualPlural
Nominativekarīndrakumbhaḥ karīndrakumbhau karīndrakumbhāḥ
Vocativekarīndrakumbha karīndrakumbhau karīndrakumbhāḥ
Accusativekarīndrakumbham karīndrakumbhau karīndrakumbhān
Instrumentalkarīndrakumbheṇa karīndrakumbhābhyām karīndrakumbhaiḥ karīndrakumbhebhiḥ
Dativekarīndrakumbhāya karīndrakumbhābhyām karīndrakumbhebhyaḥ
Ablativekarīndrakumbhāt karīndrakumbhābhyām karīndrakumbhebhyaḥ
Genitivekarīndrakumbhasya karīndrakumbhayoḥ karīndrakumbhāṇām
Locativekarīndrakumbhe karīndrakumbhayoḥ karīndrakumbheṣu

Compound karīndrakumbha -

Adverb -karīndrakumbham -karīndrakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria