Declension table of karīṣagandhi

Deva

NeuterSingularDualPlural
Nominativekarīṣagandhi karīṣagandhinī karīṣagandhīni
Vocativekarīṣagandhi karīṣagandhinī karīṣagandhīni
Accusativekarīṣagandhi karīṣagandhinī karīṣagandhīni
Instrumentalkarīṣagandhinā karīṣagandhibhyām karīṣagandhibhiḥ
Dativekarīṣagandhine karīṣagandhibhyām karīṣagandhibhyaḥ
Ablativekarīṣagandhinaḥ karīṣagandhibhyām karīṣagandhibhyaḥ
Genitivekarīṣagandhinaḥ karīṣagandhinoḥ karīṣagandhīnām
Locativekarīṣagandhini karīṣagandhinoḥ karīṣagandhiṣu

Compound karīṣagandhi -

Adverb -karīṣagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria