Declension table of karīṣagandhi

Deva

FeminineSingularDualPlural
Nominativekarīṣagandhiḥ karīṣagandhī karīṣagandhayaḥ
Vocativekarīṣagandhe karīṣagandhī karīṣagandhayaḥ
Accusativekarīṣagandhim karīṣagandhī karīṣagandhīḥ
Instrumentalkarīṣagandhyā karīṣagandhibhyām karīṣagandhibhiḥ
Dativekarīṣagandhyai karīṣagandhaye karīṣagandhibhyām karīṣagandhibhyaḥ
Ablativekarīṣagandhyāḥ karīṣagandheḥ karīṣagandhibhyām karīṣagandhibhyaḥ
Genitivekarīṣagandhyāḥ karīṣagandheḥ karīṣagandhyoḥ karīṣagandhīnām
Locativekarīṣagandhyām karīṣagandhau karīṣagandhyoḥ karīṣagandhiṣu

Compound karīṣagandhi -

Adverb -karīṣagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria