Declension table of karīṣa

Deva

NeuterSingularDualPlural
Nominativekarīṣam karīṣe karīṣāṇi
Vocativekarīṣa karīṣe karīṣāṇi
Accusativekarīṣam karīṣe karīṣāṇi
Instrumentalkarīṣeṇa karīṣābhyām karīṣaiḥ
Dativekarīṣāya karīṣābhyām karīṣebhyaḥ
Ablativekarīṣāt karīṣābhyām karīṣebhyaḥ
Genitivekarīṣasya karīṣayoḥ karīṣāṇām
Locativekarīṣe karīṣayoḥ karīṣeṣu

Compound karīṣa -

Adverb -karīṣam -karīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria