Declension table of kariṣyat

Deva

MasculineSingularDualPlural
Nominativekariṣyan kariṣyantau kariṣyantaḥ
Vocativekariṣyan kariṣyantau kariṣyantaḥ
Accusativekariṣyantam kariṣyantau kariṣyataḥ
Instrumentalkariṣyatā kariṣyadbhyām kariṣyadbhiḥ
Dativekariṣyate kariṣyadbhyām kariṣyadbhyaḥ
Ablativekariṣyataḥ kariṣyadbhyām kariṣyadbhyaḥ
Genitivekariṣyataḥ kariṣyatoḥ kariṣyatām
Locativekariṣyati kariṣyatoḥ kariṣyatsu

Compound kariṣyat -

Adverb -kariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria