Declension table of ?kariṣyantī

Deva

FeminineSingularDualPlural
Nominativekariṣyantī kariṣyantyau kariṣyantyaḥ
Vocativekariṣyanti kariṣyantyau kariṣyantyaḥ
Accusativekariṣyantīm kariṣyantyau kariṣyantīḥ
Instrumentalkariṣyantyā kariṣyantībhyām kariṣyantībhiḥ
Dativekariṣyantyai kariṣyantībhyām kariṣyantībhyaḥ
Ablativekariṣyantyāḥ kariṣyantībhyām kariṣyantībhyaḥ
Genitivekariṣyantyāḥ kariṣyantyoḥ kariṣyantīnām
Locativekariṣyantyām kariṣyantyoḥ kariṣyantīṣu

Compound kariṣyanti - kariṣyantī -

Adverb -kariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria