Declension table of kariṣya

Deva

NeuterSingularDualPlural
Nominativekariṣyam kariṣye kariṣyāṇi
Vocativekariṣya kariṣye kariṣyāṇi
Accusativekariṣyam kariṣye kariṣyāṇi
Instrumentalkariṣyeṇa kariṣyābhyām kariṣyaiḥ
Dativekariṣyāya kariṣyābhyām kariṣyebhyaḥ
Ablativekariṣyāt kariṣyābhyām kariṣyebhyaḥ
Genitivekariṣyasya kariṣyayoḥ kariṣyāṇām
Locativekariṣye kariṣyayoḥ kariṣyeṣu

Compound kariṣya -

Adverb -kariṣyam -kariṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria