Declension table of kariṣṇu

Deva

NeuterSingularDualPlural
Nominativekariṣṇu kariṣṇunī kariṣṇūni
Vocativekariṣṇu kariṣṇunī kariṣṇūni
Accusativekariṣṇu kariṣṇunī kariṣṇūni
Instrumentalkariṣṇunā kariṣṇubhyām kariṣṇubhiḥ
Dativekariṣṇune kariṣṇubhyām kariṣṇubhyaḥ
Ablativekariṣṇunaḥ kariṣṇubhyām kariṣṇubhyaḥ
Genitivekariṣṇunaḥ kariṣṇunoḥ kariṣṇūnām
Locativekariṣṇuni kariṣṇunoḥ kariṣṇuṣu

Compound kariṣṇu -

Adverb -kariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria