Declension table of kariṣṇu

Deva

MasculineSingularDualPlural
Nominativekariṣṇuḥ kariṣṇū kariṣṇavaḥ
Vocativekariṣṇo kariṣṇū kariṣṇavaḥ
Accusativekariṣṇum kariṣṇū kariṣṇūn
Instrumentalkariṣṇunā kariṣṇubhyām kariṣṇubhiḥ
Dativekariṣṇave kariṣṇubhyām kariṣṇubhyaḥ
Ablativekariṣṇoḥ kariṣṇubhyām kariṣṇubhyaḥ
Genitivekariṣṇoḥ kariṣṇvoḥ kariṣṇūnām
Locativekariṣṇau kariṣṇvoḥ kariṣṇuṣu

Compound kariṣṇu -

Adverb -kariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria