Declension table of kariṣṇu

Deva

FeminineSingularDualPlural
Nominativekariṣṇuḥ kariṣṇū kariṣṇavaḥ
Vocativekariṣṇo kariṣṇū kariṣṇavaḥ
Accusativekariṣṇum kariṣṇū kariṣṇūḥ
Instrumentalkariṣṇvā kariṣṇubhyām kariṣṇubhiḥ
Dativekariṣṇvai kariṣṇave kariṣṇubhyām kariṣṇubhyaḥ
Ablativekariṣṇvāḥ kariṣṇoḥ kariṣṇubhyām kariṣṇubhyaḥ
Genitivekariṣṇvāḥ kariṣṇoḥ kariṣṇvoḥ kariṣṇūnām
Locativekariṣṇvām kariṣṇau kariṣṇvoḥ kariṣṇuṣu

Compound kariṣṇu -

Adverb -kariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria