Declension table of kari_1

Deva

MasculineSingularDualPlural
Nominativekariḥ karī karayaḥ
Vocativekare karī karayaḥ
Accusativekarim karī karīn
Instrumentalkariṇā karibhyām karibhiḥ
Dativekaraye karibhyām karibhyaḥ
Ablativekareḥ karibhyām karibhyaḥ
Genitivekareḥ karyoḥ karīṇām
Locativekarau karyoḥ kariṣu

Compound kari -

Adverb -kari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria