Declension table of ?kareṇusuta

Deva

MasculineSingularDualPlural
Nominativekareṇusutaḥ kareṇusutau kareṇusutāḥ
Vocativekareṇusuta kareṇusutau kareṇusutāḥ
Accusativekareṇusutam kareṇusutau kareṇusutān
Instrumentalkareṇusutena kareṇusutābhyām kareṇusutaiḥ kareṇusutebhiḥ
Dativekareṇusutāya kareṇusutābhyām kareṇusutebhyaḥ
Ablativekareṇusutāt kareṇusutābhyām kareṇusutebhyaḥ
Genitivekareṇusutasya kareṇusutayoḥ kareṇusutānām
Locativekareṇusute kareṇusutayoḥ kareṇusuteṣu

Compound kareṇusuta -

Adverb -kareṇusutam -kareṇusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria