Declension table of ?karditavya

Deva

NeuterSingularDualPlural
Nominativekarditavyam karditavye karditavyāni
Vocativekarditavya karditavye karditavyāni
Accusativekarditavyam karditavye karditavyāni
Instrumentalkarditavyena karditavyābhyām karditavyaiḥ
Dativekarditavyāya karditavyābhyām karditavyebhyaḥ
Ablativekarditavyāt karditavyābhyām karditavyebhyaḥ
Genitivekarditavyasya karditavyayoḥ karditavyānām
Locativekarditavye karditavyayoḥ karditavyeṣu

Compound karditavya -

Adverb -karditavyam -karditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria