Declension table of ?karditavya

Deva

MasculineSingularDualPlural
Nominativekarditavyaḥ karditavyau karditavyāḥ
Vocativekarditavya karditavyau karditavyāḥ
Accusativekarditavyam karditavyau karditavyān
Instrumentalkarditavyena karditavyābhyām karditavyaiḥ karditavyebhiḥ
Dativekarditavyāya karditavyābhyām karditavyebhyaḥ
Ablativekarditavyāt karditavyābhyām karditavyebhyaḥ
Genitivekarditavyasya karditavyayoḥ karditavyānām
Locativekarditavye karditavyayoḥ karditavyeṣu

Compound karditavya -

Adverb -karditavyam -karditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria