सुबन्तावली ?कर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकर्दिष्यन्ती कर्दिष्यन्त्यौ कर्दिष्यन्त्यः
सम्बोधनम्कर्दिष्यन्ति कर्दिष्यन्त्यौ कर्दिष्यन्त्यः
द्वितीयाकर्दिष्यन्तीम् कर्दिष्यन्त्यौ कर्दिष्यन्तीः
तृतीयाकर्दिष्यन्त्या कर्दिष्यन्तीभ्याम् कर्दिष्यन्तीभिः
चतुर्थीकर्दिष्यन्त्यै कर्दिष्यन्तीभ्याम् कर्दिष्यन्तीभ्यः
पञ्चमीकर्दिष्यन्त्याः कर्दिष्यन्तीभ्याम् कर्दिष्यन्तीभ्यः
षष्ठीकर्दिष्यन्त्याः कर्दिष्यन्त्योः कर्दिष्यन्तीनाम्
सप्तमीकर्दिष्यन्त्याम् कर्दिष्यन्त्योः कर्दिष्यन्तीषु

समास कर्दिष्यन्ति कर्दिष्यन्ती

अव्यय ॰कर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria