Declension table of ?kardiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekardiṣyamāṇā kardiṣyamāṇe kardiṣyamāṇāḥ
Vocativekardiṣyamāṇe kardiṣyamāṇe kardiṣyamāṇāḥ
Accusativekardiṣyamāṇām kardiṣyamāṇe kardiṣyamāṇāḥ
Instrumentalkardiṣyamāṇayā kardiṣyamāṇābhyām kardiṣyamāṇābhiḥ
Dativekardiṣyamāṇāyai kardiṣyamāṇābhyām kardiṣyamāṇābhyaḥ
Ablativekardiṣyamāṇāyāḥ kardiṣyamāṇābhyām kardiṣyamāṇābhyaḥ
Genitivekardiṣyamāṇāyāḥ kardiṣyamāṇayoḥ kardiṣyamāṇānām
Locativekardiṣyamāṇāyām kardiṣyamāṇayoḥ kardiṣyamāṇāsu

Adverb -kardiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria